You are on page 1of 2

संस्कृ त में “मम" परिचय

1. मम नाम …………. अस्ति ।

मेरा नाम ……………है ।

2. मम पितुः नाम श्रीमान् …………. अस्ति ।

मेरे पिताजी का नाम श्रीमान ………… है ।

3. मम मातुः नाम श्रीमती ………… अस्ति ।

मेरी माता जी का नाम श्रीमती ………… है ।

4. मम भ्रातुः नाम ……………… अस्ति ।

मेरे भाई का नाम ……………. है ।

5. मम भगिन्याः नाम …………….. अस्ति ।

मेरी बहन का नाम ……………. है ।

6. मम मित्रस्य नाम ………………. अस्ति ।

मेरे मित्र का नाम ……………… है ।

# विशेष- यदि बहुत सारे मित्र हों तो इस प्रकार लिखें या बोलें-

मम मित्राणां नामानि ……………….. च सन्ति ।

मेरे मित्रों के नाम ………………… हैं ।


7. अहम् …………………नगरे वसामि

मैं …………. शहर में रहता हूँ ।

8. अहम् ………….. अस्मि । (छात्रः/ छात्रा/ अध्यापकः)

मैं ………….. हूँ ।

9. मम विद्यालयस्य नाम……………………….. अस्ति ।

मेरे विद्यालय का नाम …………………….. है ।

10. मम जन्मतिथिः ……………. अस्ति ।

मेरी जन्म तिथि ……………. है ।

11. मम वयः …………. अस्ति ।

मेरी आयु ………… है ।

12. अस्माकं देशस्य नाम …………. अस्ति ।

मेरे देश का नाम …………….. है ।

इस प्रकार आप रिक्त स्थानों में अपनी जानकारी भरकर के अपना


परिचय प्रदान कर सकते हैं ।

You might also like