You are on page 1of 2

१ - सारां शः २.

औद्योगिकक् रान्तिस्य आगमने न सह आधु निक औद्योगिकप्रक्रियाणां विकासाय अधिकाधिकाः


उत्पादकता, उत्पादनविषयाश्च अधिकाधिकं महत्त्वपूर्णाः भवन्ति । अधिकाधिकं उत्पादयितुं
अधिकाधिकं आवश्यकता वर्तते । प्रौद्योगिक्याः विकासः अस्याः वर्धमानस्य आवश्यकतायाः इच्छायाः
प्रतिक्रियां ददाति यत् प्रतिरोधस्य सु रक्षायाश्च मानवसीमाः अतिक् रमयति।
अस्य आव्हानस्य प्रतिक्रियायै रोबोटिक्स् इति विज्ञानस्य नूतना शाखा विकसिता । इदं नवीनं विज्ञानं
द्रुतगतिस्य निरन्तरस्य च अग्रिमस्य लक्ष्यं जातम्, यत्र यान्त्रिकता, इले क्ट् रॉनिक्स, कम्प्यूटिङ्ग्
इत्यादीनां क्षे तर् ाणि सन्ति । मानवज्ञानस्य विविधक्षे तर् े षु आधु निकजीवने अनु पर् योगाः भवन्ति चे त,्
वाहन-उद्योगे प्रगतिः परियोजनाश्च, जलान्तर-अन्वे षण-अन्तरिक्ष-अनु सन्धानं , सर्जिकल-अनु पर् योगाः
इत्यादयः

अस्य पत्रस्य सामग्रीयाः उद्दे श्यं औद्योगिक-रोबोटिक्स-विज्ञानस्य तस्य मु ख्य-अनु पर् योगस्य च
उद्भवस्य विषये विच्छिन्दितुं भवति । अध्ययनस्य समये वयं रोबोटिक्स विज्ञानस्य उत्पत्तिस्य सं क्षिप्तं
इतिहासं , औद्योगिक-अनु पर् योगाय तस्य विकासं , तस्य मूलभूत-अवधारणाः, उपयोगस्य उदाहरणानि च
करिष्यामः |.

२ - परिचयः २.

२.१ - इतिहासः २.

औद्योगिकस्वचालनस्य विकासः अष्टादशशताब्द्यां प्रथमे षु यां त्रिकप्रेमिणां रूपे ण उत्पद्यते । १७३८


तमे वर्षे एकः आविष्कारः जै क्स डी वु कान्सन् इत्यने न आगतः, यस्मिन् एकः एण्ड्रॉयड् आसीत् यः वे णुः
क् रीडति स्म । १८९८ तमे वर्षे निकोला टे स्ला इत्यने न नौकादरू ं प्रदर्शितम्, यत् अने केषां
आधु निकपरिभाषानां कृते प्रथमा "रोबोट् " इति गणयितुं शक्यते (रोबोट् इति शब्दस्य परिभाषा
चे चशब्दस्य उत्पत्तिः "रोबोटा" इति गणयितुं शक्यते यस्य अर्थः अस्ति बलात् श्रमः, १९२२ तमे वर्षे
चे चेन प्रथमं प्रदर्शनं कृतम् कराल केपे क)। १९४० तमे दशके वै ज्ञानिकः विज्ञानकथाले खकः इसाक
अजिमोवः स्वस्य कथायाः माध्यमे न रोबोटिक्स् इत्यस्य प्रथमकायदानानां रूपरे खां ददाति ये सन्ति: [१]

“१ कानूनम् : रोबोट् मानवस्य क्षतिं कर्तुं वा न शक्नोति अथवा, लोपे न, मानवस्य किमपि हानिं कर्तुं
अनु मन्यताम्।

विधिः २ : एकः रोबोट् मानवै ः तस्मै दत्तानि आदे शानि पालनीया, यत्र तादृशाः आदे शाः प्रथमन्यायस्य
विरोधं कुर्वन्ति इति प्रकरणे षु व्यतिरिक्तम्।

तृ तीयः कानूनः : रोबोट् स्वस्य अस्तित्वस्य रक्षणं अवश्यं करोति यथा यावत् एतादृशं रक्षणं
प्रथमद्वितीयकायदै ः सह विग्रहं न करोति।

शून्यनियमः- रोबोट् मानवतां क्षतिं कर्तुं न शक्नोति तथा च, निष्क्रियतायाः कारणात्, तस्य किमपि
हानिम् अकुर्वत्।” [१ ] ।
एते नियमाः, तस्मिन् समये विशु द्धकाल्पनिकपक्षं विद्यमानमपि, भविष्यस्य रोबोट् -सञ्चालनं करिष्यन्ति
इति नियमानाम् अनु सारं स्यात् । [१ ] ।

रोबोटिक्स् विषये प्रथमानि पे टन्ट् -पत्राणि १९५४ तमे वर्षे जॉर्ज-रिटर्न्-द्वारा प्राप्तानि ।प्रथम
औद्योगिक-रोबोट् -इत्यने न १९६१ तमे वर्षे पु नरागमने न, जो एङ्गल्बर्गर-इत्यने न च प्रथमः औद्योगिक-
रोबोट् -विकासः कृतः प्रथमा कम्पनी औद्योगिकरोबोट् -विकासस्य प्रथमा कम्पनी 1956 तमे वर्षे
पु नरागमन-एङ्गल्बर्गर-योः कृते स्थापिता एकीकरणम् आसीत् ।एकाङ्क-रोबोट् -सं स्थाः “Programmed
Transfer Machines” इति उच्यन्ते स्म यतः ते एकस्मात् स्थानात् अन्यस्मात् स्थानात् एव वस्तु नः
परिवहनं कृतवन्तः ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ..
.. . [द्वि]

You might also like