You are on page 1of 1

दिनाङ्कः-

कालाां शः-

कक्षा- सप्तमी

दिषयः-सां स्कृतम्

उपदिषयः- गद्यपाठः

शीषष कः- समिायो दि िु र्षयः

प्रस्तािना-प्रश्नः-

कः बली अस्तस्त,चटका गर्ः िा? उत्तरम् - गर्ः

परम् अस्ाां कथायाां तु चटका दिर्यी भिदत कथम् ?ियम् अद्य एकाां कथाां श्रु त्वा र्ानीमः I चटका,मदक्षका,काष्ठकूटः,मण्डूकः च इत्ये तेषाां समिाये न गर्ः माररतः I

आिशष-िाचनम् -

पु रा एकस्तिन्..................न्यिे ियताम्

अनुकरण-िाचनम् -

पु रा एकस्तिन्....................न्यिे ियताम्

कादठन्य-दनिारणम् -

काले न- काल तृतीया एकिचनम्

समय से

अपतत्- पत् लङ् प्र.पु . ए.ि.

दगर गया

एकिा= एक बार

प्रदतिसदत- प्रदत उपसगष

अिबोध-प्रश्नः-

चटका कुत्र प्रदतिसदत ि?

साराां शः-

एकेन मत्ते न गर्े न चटकायाः नीडां पादततम् I अण्डादन च दिशीणाष दन I शोक-सां तप्ता चटका काष्ठकूटां िु ःखां न्यिे ियत् I काष्ठकूटश्च ताां िीणारिायाः
समीपम् अनयत् I िीणारिा च स्वदमत्रस् मण्डूकस् मे घनािस् समीपम् मे घनािस् योर्नया गर्ः माररतः I

अिबोधस् प्रश्नाः-

१. िृ क्षे का प्रदतिसदत ि?

गृिकायष म्-

इमाां कथाां दिन्दी-भाषया दलख I

िस्ताक्षरां दशक्षकस् िस्ताक्षरां प्राचायष स्

You might also like