You are on page 1of 1

M.A.

–IV/Sanskrit/401EC/22
th
M.A. 4
Semester Examination, 2022
SANSKRIT
Philosophy
Course : SNSK401EC Course ID : 40951
Time: 2 Hours Full Marks: 40
The figures in the margin indicate full marks. Candidates are required to give their answers
in their own words as far as practicable.
Unit-I

१. यथेच्छम् एकः प्रश्नः समाधेयः। 10X1= 10


क) स्फोट-नादयोः सम्बन्धः सोदाहरणं व्याख्यायताम।्
ख) वाक्यपदीयस्य ब्रह्मकाण्डे उल्लिल्खताल्न मतान्तराल्ण आिोच्यन्ताम।्
ग) शब्दाद्वैतवादसम्बन्धः भततृहररल्दशा ल्िख्यताम।्
२. यथेच्छम् एकस्य व्याख्या कायाृ। 5X1= 5
क) तस्माद् यः शब्दसंस्कारः सा ल्सल्धः परमात्मनः।
तस्य प्रवतल्ितत्त्वज्ञस्तद् ब्रह्ममामततमश्नतु े।।
ख) साधत्ु वज्ञानल्वषया सैषा व्याकरणस्मतल्तः।
अल्वच्छे दने ल्शष्टानाल्मदं स्मतल्तल्नबन्धनम।् ।
3. यथेच्छं पञ्चप्रश्नाः समाधेयाः । 2X5= 10
क) अन्वाखेया इत्यस्य कोऽथृः?
ख) अनमु ानप्रधानस्य का गल्तः?
ग) छन्दोमयीतनल्ु मल्त ल्कम?्
घ) कथम् अल्शल्िताः बािाः अल्प शब्दप्रयोगे समथाृः ?
ङ) शब्दाथृबोधे प्रल्तभायाः का भल्ू मका?
च) ल्कं द्वारमपवगृस्य?
छ) शब्दानश ु ासने संज्ञासंल्ज्ञनोः को भेदः?
Unit-II

३. यथेच्छं प्रश्नत्रयं समाधेयम।् 5X3=15


क) व्याकरणे पदभेदः सोदाहरणं सवृदशृनसंग्रहल्दशा ल्िख्यताम।्
ख) स्फोटस्य अथृप्रत्यायकं न सम्भवम् इल्त मीमांसामतम् उपस्थापयत।
ग) व्याकरणे जाल्तव्यल्िल्वषयः सवृदशृनसंग्रहल्दशा ।
एकोऽथृः शब्दवाच्यत्वे बहुरुपः प्रकाशते॥ इल्त व्याख्यायताम।्
ङ) अथृप्रतील्तल्वषये नैयाल्यकमतं कथं न यि
ु म?्

You might also like