You are on page 1of 1

सरस्वती शिशु विद्या मंदिर,बाघमारा

प्रथमावधिकम मुल्यांकनम्-२०२३-२०२४

------------------------------------------------------------------------------------------------

कक्षा –षष्ठी समयाः-सार्धहोराएकम्

विषयः – संस्कृ तम् पूर्णांकाः –विंशतिः

सामान्यःनिर्देशः -

सर्वे प्रश्नाःअनिवार्यः

सर्वेषाम प्रश्नानाम उत्तरानी संस्कृ तेन् लिखन्तु |

सर्वेषाम् प्रश्नानाम् उत्तरानी अवश्यमेव लेखानीयानि |

प्रश्नानाम् मानं उपान्ते अंकिता सन्ति |

1.अधोलिखितानाम् प्रश्नानाम् उत्तरं एकपदेन लिखतु |

(क)“तोता” हिंदी पदस्य संस्कृ तम् पदे किम् ?

(ख)“नौका” पदस्य हिंदी भाषायाम् अर्थः किम् ?

(ग) “क” वर्णस्य उचारण स्थानं किम् ?

(घ)“फलं” शब्दस्य प्रथमा विभक्ति एक वचने रूपं किम् ?

2.अधोलिखितानाम् प्रश्नानाम् उत्तरं पुर्न्वाक्यण लिखन्तु |

(क) किम् विकसति ?

(ख) के न सुखं भवति ?

(ग) “कृ षकाः” पदस्य वर्ण वियोजनम कु रुत |

(घ) “प

3.स्वस्मरन चतुर्थ पाठस्य कोपी एकम् शलोकं लिखतु –

अथवा

पृथिव्याम कानि त्रिण रत्नानि सन्ति ?


4. “ स्वपरिचयः” संस्कृ तेन लिखतु –

अथवा

शलोकं पूर्यतू—

अभिवादन शीलस्य नित्यं वृधोपसेविनः |

-------------------------------------------

You might also like