You are on page 1of 2

NCERT SOLUTIONS CLASS 9

SANSKRIT SHEMUSHI
CHAPTER 1
VARATIVASANTAGITI

1. अधो ल खतानां नानामु रािण सं कृतभाषया लखत-


i. किवः वीणापािणं िकं कथयित?
ii. वस ते िकं भवित?
iii. सर व याः वीणां ु वा िकं प रवतनं भवतु इित कवेः इ छां लखत।
iv. किवः भगवत भारत क याः न ाः तटे (कु ) मधुमाधवीनां नतां पि ् तम् अवलो य वीणां वादियतु कथयित
ं ?
उ रािण-
i. किवः वीणापािणं कथयित अये वािण ! नवीनां वीणां िननादय।
ii. वस ते सरसाः रसालाः लस त कोिकलाः च कूज त।
iii. सर व याः वीणां ु वा भारतीयजनमानसे नवचेतनायाः स ारः भवतु - इित कवेः इ छा अ त।
iv. किवः भगवत भारत यमुनान ाः तटे (क ल दा मजायाः सवानीरतीरे) मधुमाधवीनां नतां पि ् तम् अवलो य वीणां
वादियतु ं कथयित।
2. ‘क’ त भे पदािन, ‘ख’ त भे तेषां पयायपदािन द ािन। तािन िच वा पदानां सम े लखत-

‘क’ त भः ‘ख’ त भः

(i) सर वती (1) तीरे

(ii) आ म् (2) अलीनाम्

(iii) पवनः (3) समीरः

(iv) तटे (4) वाणी

(v) मराणाम् (5) रसालः

उ रािण-

‘क’ त भः ‘ख’ त भः

(i) सर वती (4) वाणी

(ii) आ म् (5) रसालः

(iii) पवनः (3) समीरः


(iv) तटे (1) तीरे

(v) मराणाम् (2) अलीनाम्

3. अधो ल खतािन पदािन यु य सं कृतभाषया वा यरचनां कु त-


i. िननादय
ii. म दम दम्
iii. मा तः
iv. स ललम्
v. सुमनः
उ रािण-
i. िननादय - बजाओ - अये वािण ! वीणां िननादय।
ii. म दम दम् - धीरे-धीरे - म दम दम् पवनः वहित।
iii. मा तः - वायु - मा तः वहित।
iv. स ललम् - जल - स ललम् शीतलम् भवित।
v. सुमनः - फूल - सुमनः िवकसित।
4. थम लोक य आशयं िह दीभाषया आ लभाषया वा लखत-
उ रािण- आशय यह है िक 'ऋतूराज वस त के आगमन पर आम पर बौर आ जाता है। कोयल कूकने लगती ह। ऐसे मनमोहक
वातावरण म सर वती से ाथना क गई है िक वह नयी वीणा बजाए एवम् सु दर नीितयु कोमल गीत गाए तािक जन-जीवन म
नवीन ेरणा का स ार हो।'
5. अधो ल खतपदानां िवलोमपदािन लखत-
i. कठोरम् - .......................
ii. कटु - .......................
iii. शी म् - .......................
iv. ाचीनम् - .......................
v. नीरसः - .......................
उ रािण-
i. कोमलम्
ii. मधुरम्
iii. िचरम्
iv. नवीनम्
v. सरसः

You might also like