You are on page 1of 6

के न्द्रीयविद्यालयसंगठनम् [KENDRIYA VIDYALA

पाठ्यक्रमविभाजनम् - SPLIT UP SYLLABUS [

कक्षा - अष्टमी [CLASS - VIII ] विषय: - संस्कृ तम् [SUB

परीक्षा PT 1
क्र.स. रुचिरा मास: अप्रैल मई जून जुलाई
व्याकरणांश:
प्रथमो भाग: कार्यदिवसा: 23 5 13 24
कालांशा: 27 6 13 27
प्रथम: पाठ:
सुभाषितानि
1 6
पदच्छेद: । अन्वय: । कर्तृ-कर्म-क्रियापादानाम् अवबोध: । प्रश्ननिर्माणम् ।
सन्धिज्ञानम् । किं शब्दस्य त्रिषु लिङ् गेषु रूपाणि । संस्कृ तसम्भाषणम् ।

द्वितीय: पाठ: पञ्चतन्त्रस्य विषये अवबोध: । प्रश्ननिर्माणम् ।


2 बिलस्य वाणी न कदापि मे घटनाक्रमानुसारं लेखनम् । अव्ययप्रयोगेण । अव्ययप्रयोगेण कथापूरणम् । 5
श्रुता संस्कृ तसम्भाषणम् ।

प्रथम आवधिक परीक्षा ( जुलाई )


तृतीय: पाठ: प्रश्ननिर्माणम् । विशेषण-विशेष्यज्ञानम् । सन्धिज्ञानम् । पदानां वाक्येषु प्रयोग: ।
3 3 4
डिजीभारतम् चतुर्थीविभक्ते : प्रयोग: (उपपदविभक्ति:) । संस्कृ तसम्भाषणम्

चतुर्थ: पाठ: क्रियापदै: वाक्यपूरणम् । अव्ययप्रयोग: । विलोमपदज्ञानम् । लट्-लोट्-विधिलिङ् -


4 1 5
सदैव पुरतो निधेहि चरणम् लकाररूपाणि (लकारपरिवर्तनम्) । संस्कृ तसम्भाषणम् । अपठित-अवबोधनम् ।
प्रथम
पञ्चम: पाठ: प्रश्ननिर्माणम् । कथापूरणम् । ऋकारान्तस्त्रीलिङ् गशब्दरूपाणि, मातृ-प्रभृतय: ।
5 7
कण्टके नैव कण्टकम् तुमुन् प्रत्यय: । संस्कृ तसम्भाषणम् ।

षष्ठ: पाठ: तृतीयाविभक्तिप्रयोग: । तत्समपदानां ज्ञानम् । विशेषण-विशेष्यपदज्ञानम् ।


6
गृहं शून्यं सुतां विना विलोमपदज्ञानम् । प्रश्ननिर्माणम् । सन्धिज्ञानम् । संस्कृ तसम्भाषणम् ।

सप्तम: पाठ: पदच्छेद: । अन्वय: । सन्धिज्ञानम् । विशेषण-विशेष्यपदप्रयोग: ।


7
भारतजनताहम् समानार्थकपदज्ञानम् । संस्कृ तसम्भाषणम् ।

प्रश्ननिर्माणम् । सन्धिज्ञानम् । प्रत्यया: - तुमुन् क्त्वा ल्यप् च । उपपदविभक्ति: -


अष्टम: पाठ:
8 द्वितीया तृतीया च । संस्कृ तसम्भाषणम् । रचनात्मकं कार्यम् - चित्रं दृष्ट्वा
संसारसागरस्य नायका:
संस्कृ तवाक्यनिर्माणम् ।

9 अर्धवार्षिकपरीक्षायै पुनरावृत्ति: ।

नवम: पाठ: प्रश्ननिर्माणम् । तद्भवपदानां ज्ञानम् । विशेषण-विशेष्यप्रयोग: । संस्कृ तसम्भाषणम् ।


10
सप्तभगिन्य: सन्धि: ( परिशिष्टम् ) ।

दशम: पाठ: पदच्छेद: । अन्वय: । प्रश्ननिर्माणम् । पदानि प्रयुज्य वाक्यनिर्माणम् । उचितपदानि


11

प्रथम आवधिक परीक्षा ( जुलाई )


नीतिनवनीतम् चित्वा वाक्यपूरणम् । अव्ययप्रयोग: । संस्कृ तसंभाषणम् ।

एकादश: पाठ: प्रश्ननिर्माणम् । पदानि प्रयुज्य वाक्यनिर्माणम् । समानार्थकपदचयनम् । पदपरिचय: ।


12
सावित्री बाई फ़ु ले लकारपरिवर्तनम् । संस्कृ तसम्भाषणम् । सप्तविभक्तीनां प्रयोगज्ञानम् ।
प्रथम आवधिक प
द्वादश: पाठ: प्रश्ननिर्माणम् । सन्धिज्ञानम् । विशेषण-विशेष्यप्रयोग: । घटनाक्रमानुसारं लेखनम् ।
13
क: रक्षति क: रक्षित: संस्कृ तसम्भाषणम् ।

14 द्वितीयसामयिकावधिपरीक्षायै पुनरावृत्ति:

त्रयोदश: पाठ: पदच्छेद: । अन्वय: । चित्रवर्णनम् । समानार्थकपदचयनम् ।


15
क्षितौ राजते भारतस्वर्णभूमि: संस्कृ तसम्भाषणम् ।

चतुर्दश: पाठ: प्रश्ननिर्माणम् । सन्धिज्ञानम् । समानार्थक-विलोमपदानां ज्ञानम् । संस्कृ तसम्भाषणम्


16
आर्यभट: । रचनात्मकं कार्यम् - चित्रवर्णनम् । पदानि प्रयुज्य वाक्यनिर्माणम् ।
17 सत्रान्त/वार्षिकपरीक्षायै पुनरावृत्ति: ।
11 3 5 12
YA VIDYALAYA SANGATHAN]
SYLLABUS [2023 - 2024]

- संस्कृ तम् [SUBJECT - SANSKRIT ]

PT2 PT3 SEE


अगस्त सितम्बर अक्तू बर नवम्बर दिसम्बर जनवरी फरवरी मार्च
24 23 16 14 19 13 23 25 222
29 28 18 17 21 17 27 0 230

द्वितीय आवधिक परीक्षा ( 15 जनवरी से 31 जनवरी)


5
अर्धवार्षिक परीक्षा (सितम्बर )

सत्रांत परीक्षा (मार्च)


7

6
5
6

3
8
अर्धवार्षिक परीक्षा (सितम्बर ) अर्ध

7
5

द्वितीय आवधिक परीक्षा ( 15 जनवरी से 31 जनवरी) द्वितीय आवधि

सत्रांत परीक्षा (मार्च)


7
5
6
3
8
5
6
7
11
11
अर्धवार्षिक परी

6
12
7
2
5

द्वितीय आवधिक परीक्षा (


8
4
4

11
11
0

सत्रांत परी
4
4
2
5

97
11

You might also like