You are on page 1of 2

मानव रचना इं टरनेशनल स्कू ल, नोएडा

ववषय-संस्कृ त अभ्यास –पविका कक्षा-7


_______________________________________________________________________________________________________

प्रश्न-(1) अधोवलवितं अपठित गद्ांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तरावि संस्कृ तेन वलित।

विमालय भारतस्य उत्तरददशायाम् वस्ितः अवस्त।अस्य वशिरावि सववम् वषवम् विमेन आच्छाददतावन सवतत।अतएव
तु अयम् विमस्य आलयः इवत विमालयः अवस्त।ग्रीष्मस्य तापेन तप्ाः जनाः प्रवतवषवम् ग्रीष्मे ति गच्छवतत।अनेके
रूगिाः जनाः अवप तस्य पवविे वातावरिे स्वस्िाः भववतत।अि अनेकावन दशवनीयावन स्िानावन अवप
सवतत।प्रवतवषवम् भक्ाः अि आगच्छवतत।रीीनािे के दारनािे च मंददरेषु वरस्रस्य दशवनम् कु वववतत।विमालयात् एव
गंगा शतुदी चतीभागा इत्यादयः नद्ः प्रविवतत ।विमालयः प्रिरी इव भारतम् रक्षवत।अस्य रक्षिेव भारतस्य रक्षिं
भववष्यवत।

(क) - एकपदेन उत्तरत

(i)भारतस्य उत्तरददशायाम् कः अवस्त ? (ii)ग्रीष्मस्य तापेन तप्ाः जनाः कु ि गच्छवतत ?

(iii)विमालये कावन स्िानावन सवतत ? (iv)अस्य रक्षिे कस्य रक्षिं भववष्यवत ?

(ि)- पूिववाक्येन उत्तरत

(i)विमालय कु ि वस्ितः अवस्त ? (ii)भक्ाः मंददरेषु कस्य दशवनम् कु वववतत ?

(ग)- भावषक कायवम्

(i) “विमालयात्” पदे का ववभवक् अवस्त। (ii) “विमालयः” पदस्य संवधववच्छेदं कृ त्वा वलित।

(iii) ‘रूगिाः जनाः’ इवत पदस्य दकम् ववशेषिपदम्

(क) रूगिाः (ि) जनाः (ग) जन (घ) रूगिाः जनाः

(iv) ‘उत्तरददशायाम्’ इवत पदस्य अिवम् वलित। (घ) अस्य गद्ांशस्य उवचतं शीषवकम् वलित।

प्रश्न 2- वचिं दृष््वा मञ्जूषायां प्रदत्तपदः पञ्च वाक्यावन रचयत –

संस्कृ त-कक्षाया:,श्लोका:,सस्वर-वाचनम्,पुस्तकावन,करोवत,आसवतदका:,छािा:पिवतत, प्रसन्ना:,सवतत,उपववशवतत]


प्रश्न 3- त्वम् छािावासे वसवस | “शवक्षकभ्रमििेतु धनप्रेषिाय स्ववपतरं प्रवत पिं पूरयत |

मञ्जूषा – तिास्तु ,उत्तरपिावि ,अधववार्षषकी ,समाप्ा ,आज्ञाकारी ,ववद्ालयेन ,कृ तम् ,ीष्टु म्
,प्रिामाः ,रुप्यकावि |
छािावासतः
नवदेिली
ददनांकः – 25-3-20
आदरिीय वपतृमिोदय |
सादरं प्रिामाः |
अि कु शलं (i)---------------| सववनयं वनवेदनवमदं यत् मम(ii)-------------------- परीक्षा ह्यः एव
(iii)-----------------| मम(iv)------शोभनावन अभवन् | मम(v)-----------------एकस्याः शवक्षक-
यािायाः आयोजनं(vi)---------------| एषा यािा ददल्लीवस्ितं सुप्रवसद्धं अक्षरधाममवतदरं(vii)-------- ----
--आयोवजता अवस्त | यािाव्ययािं विशतं(viii)-----------------भवान् यिाशीघ्रं प्रेषयतु | शेषं सवं कु शलम्
| गृिे सवेभ्यः यिायोगयं(ix)-------------,पूज्यमातृचरियोः मम सादरं प्रिामाः | अस्तु |
भवदीयः(x)-------------- पुिः
ववनीतः
प्रश्न 4- अग्रजस्य वववािािं ददनियस्य अवकाश िेतु प्रधानाचायां प्रवत पिं वलित |
मञ्जूषा – अवस्त, इदम्, पररस्ः , मह्यम्, अनुगृह्णततु , भ्रातुः, वरयािा, अवकाशं, वशष्या, धतयवादः |
श्रीमान् प्रधानाचायव मिोदयः
रमि उच्चतर माध्यवमक ववद्ालयः ,
आगरा |
वतवि : 4.1.2023
श्रीमन् !
सेवायाम् (1)________ वनवेदनम् (2)______ यत् मम ज्येष्ठस्य (3)_______ वववािः (4)______
भववष्यवत | (5)________ तु वारािसीम् गवमष्यवत | अतः (6)________ ददनियस्य (7)______ प्रदाय
(8)_______ | (9)_______ |
भवदीया (10)________ |
सुवप्रया
कक्षा- सप्मी
प्रश्न 5- संस्कृ तेन अनुवादं कु रुत |
(क) तुम विााँ जाओ | (ि) वे सर उद्ान से घर जाते िैं | (ग) नगर में एक राजा रिता िा |
(घ) अच्छे वमि संकट में सिायता करते िैं | (ङ) िमें सदा सत्य रोलना चाविए |
प्रश्न 6- वनदेशानुसारेि लकार पठरवतवनं कु रुत |
(क) अिं ति गच्छावम | ( लृट् लकार )
(ि) त्वं जलं वपर | (लङ्लकार )
(ग) अिं ग्रामं अगच्छम् | ( लट् लकार )
(घ) त्वं मधुरं वचनम् अवदः | (वववधवलङ्लकार)
प्रश्न 7- दियापदावन शुद्धावन कु रुत |

(क) ससिाः मृगे प्रिरवत | (ि) आवां सुिं अनुभवामः | (ग) सः दकमिं अनुभववतत |

(घ) गंगा विमालयात् वनगवच्छवतत |

You might also like